Declension table of ?viśeṣabhāvanā

Deva

FeminineSingularDualPlural
Nominativeviśeṣabhāvanā viśeṣabhāvane viśeṣabhāvanāḥ
Vocativeviśeṣabhāvane viśeṣabhāvane viśeṣabhāvanāḥ
Accusativeviśeṣabhāvanām viśeṣabhāvane viśeṣabhāvanāḥ
Instrumentalviśeṣabhāvanayā viśeṣabhāvanābhyām viśeṣabhāvanābhiḥ
Dativeviśeṣabhāvanāyai viśeṣabhāvanābhyām viśeṣabhāvanābhyaḥ
Ablativeviśeṣabhāvanāyāḥ viśeṣabhāvanābhyām viśeṣabhāvanābhyaḥ
Genitiveviśeṣabhāvanāyāḥ viśeṣabhāvanayoḥ viśeṣabhāvanānām
Locativeviśeṣabhāvanāyām viśeṣabhāvanayoḥ viśeṣabhāvanāsu

Adverb -viśeṣabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria