Declension table of ?viśeṣabhāga

Deva

MasculineSingularDualPlural
Nominativeviśeṣabhāgaḥ viśeṣabhāgau viśeṣabhāgāḥ
Vocativeviśeṣabhāga viśeṣabhāgau viśeṣabhāgāḥ
Accusativeviśeṣabhāgam viśeṣabhāgau viśeṣabhāgān
Instrumentalviśeṣabhāgeṇa viśeṣabhāgābhyām viśeṣabhāgaiḥ viśeṣabhāgebhiḥ
Dativeviśeṣabhāgāya viśeṣabhāgābhyām viśeṣabhāgebhyaḥ
Ablativeviśeṣabhāgāt viśeṣabhāgābhyām viśeṣabhāgebhyaḥ
Genitiveviśeṣabhāgasya viśeṣabhāgayoḥ viśeṣabhāgāṇām
Locativeviśeṣabhāge viśeṣabhāgayoḥ viśeṣabhāgeṣu

Compound viśeṣabhāga -

Adverb -viśeṣabhāgam -viśeṣabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria