Declension table of ?viśeṣārthitā

Deva

FeminineSingularDualPlural
Nominativeviśeṣārthitā viśeṣārthite viśeṣārthitāḥ
Vocativeviśeṣārthite viśeṣārthite viśeṣārthitāḥ
Accusativeviśeṣārthitām viśeṣārthite viśeṣārthitāḥ
Instrumentalviśeṣārthitayā viśeṣārthitābhyām viśeṣārthitābhiḥ
Dativeviśeṣārthitāyai viśeṣārthitābhyām viśeṣārthitābhyaḥ
Ablativeviśeṣārthitāyāḥ viśeṣārthitābhyām viśeṣārthitābhyaḥ
Genitiveviśeṣārthitāyāḥ viśeṣārthitayoḥ viśeṣārthitānām
Locativeviśeṣārthitāyām viśeṣārthitayoḥ viśeṣārthitāsu

Adverb -viśeṣārthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria