Declension table of ?viśeṣārthinī

Deva

FeminineSingularDualPlural
Nominativeviśeṣārthinī viśeṣārthinyau viśeṣārthinyaḥ
Vocativeviśeṣārthini viśeṣārthinyau viśeṣārthinyaḥ
Accusativeviśeṣārthinīm viśeṣārthinyau viśeṣārthinīḥ
Instrumentalviśeṣārthinyā viśeṣārthinībhyām viśeṣārthinībhiḥ
Dativeviśeṣārthinyai viśeṣārthinībhyām viśeṣārthinībhyaḥ
Ablativeviśeṣārthinyāḥ viśeṣārthinībhyām viśeṣārthinībhyaḥ
Genitiveviśeṣārthinyāḥ viśeṣārthinyoḥ viśeṣārthinīnām
Locativeviśeṣārthinyām viśeṣārthinyoḥ viśeṣārthinīṣu

Compound viśeṣārthini - viśeṣārthinī -

Adverb -viśeṣārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria