Declension table of ?viśeṣārthin

Deva

NeuterSingularDualPlural
Nominativeviśeṣārthi viśeṣārthinī viśeṣārthīni
Vocativeviśeṣārthin viśeṣārthi viśeṣārthinī viśeṣārthīni
Accusativeviśeṣārthi viśeṣārthinī viśeṣārthīni
Instrumentalviśeṣārthinā viśeṣārthibhyām viśeṣārthibhiḥ
Dativeviśeṣārthine viśeṣārthibhyām viśeṣārthibhyaḥ
Ablativeviśeṣārthinaḥ viśeṣārthibhyām viśeṣārthibhyaḥ
Genitiveviśeṣārthinaḥ viśeṣārthinoḥ viśeṣārthinām
Locativeviśeṣārthini viśeṣārthinoḥ viśeṣārthiṣu

Compound viśeṣārthi -

Adverb -viśeṣārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria