Declension table of viśeṣārtha

Deva

MasculineSingularDualPlural
Nominativeviśeṣārthaḥ viśeṣārthau viśeṣārthāḥ
Vocativeviśeṣārtha viśeṣārthau viśeṣārthāḥ
Accusativeviśeṣārtham viśeṣārthau viśeṣārthān
Instrumentalviśeṣārthena viśeṣārthābhyām viśeṣārthaiḥ viśeṣārthebhiḥ
Dativeviśeṣārthāya viśeṣārthābhyām viśeṣārthebhyaḥ
Ablativeviśeṣārthāt viśeṣārthābhyām viśeṣārthebhyaḥ
Genitiveviśeṣārthasya viśeṣārthayoḥ viśeṣārthānām
Locativeviśeṣārthe viśeṣārthayoḥ viśeṣārtheṣu

Compound viśeṣārtha -

Adverb -viśeṣārtham -viśeṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria