Declension table of ?viśeṣaṇavatā

Deva

FeminineSingularDualPlural
Nominativeviśeṣaṇavatā viśeṣaṇavate viśeṣaṇavatāḥ
Vocativeviśeṣaṇavate viśeṣaṇavate viśeṣaṇavatāḥ
Accusativeviśeṣaṇavatām viśeṣaṇavate viśeṣaṇavatāḥ
Instrumentalviśeṣaṇavatayā viśeṣaṇavatābhyām viśeṣaṇavatābhiḥ
Dativeviśeṣaṇavatāyai viśeṣaṇavatābhyām viśeṣaṇavatābhyaḥ
Ablativeviśeṣaṇavatāyāḥ viśeṣaṇavatābhyām viśeṣaṇavatābhyaḥ
Genitiveviśeṣaṇavatāyāḥ viśeṣaṇavatayoḥ viśeṣaṇavatānām
Locativeviśeṣaṇavatāyām viśeṣaṇavatayoḥ viśeṣaṇavatāsu

Adverb -viśeṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria