Declension table of ?viśeṣaṇavat

Deva

NeuterSingularDualPlural
Nominativeviśeṣaṇavat viśeṣaṇavantī viśeṣaṇavatī viśeṣaṇavanti
Vocativeviśeṣaṇavat viśeṣaṇavantī viśeṣaṇavatī viśeṣaṇavanti
Accusativeviśeṣaṇavat viśeṣaṇavantī viśeṣaṇavatī viśeṣaṇavanti
Instrumentalviśeṣaṇavatā viśeṣaṇavadbhyām viśeṣaṇavadbhiḥ
Dativeviśeṣaṇavate viśeṣaṇavadbhyām viśeṣaṇavadbhyaḥ
Ablativeviśeṣaṇavataḥ viśeṣaṇavadbhyām viśeṣaṇavadbhyaḥ
Genitiveviśeṣaṇavataḥ viśeṣaṇavatoḥ viśeṣaṇavatām
Locativeviśeṣaṇavati viśeṣaṇavatoḥ viśeṣaṇavatsu

Adverb -viśeṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria