Declension table of ?viśeṣaṇapada

Deva

NeuterSingularDualPlural
Nominativeviśeṣaṇapadam viśeṣaṇapade viśeṣaṇapadāni
Vocativeviśeṣaṇapada viśeṣaṇapade viśeṣaṇapadāni
Accusativeviśeṣaṇapadam viśeṣaṇapade viśeṣaṇapadāni
Instrumentalviśeṣaṇapadena viśeṣaṇapadābhyām viśeṣaṇapadaiḥ
Dativeviśeṣaṇapadāya viśeṣaṇapadābhyām viśeṣaṇapadebhyaḥ
Ablativeviśeṣaṇapadāt viśeṣaṇapadābhyām viśeṣaṇapadebhyaḥ
Genitiveviśeṣaṇapadasya viśeṣaṇapadayoḥ viśeṣaṇapadānām
Locativeviśeṣaṇapade viśeṣaṇapadayoḥ viśeṣaṇapadeṣu

Compound viśeṣaṇapada -

Adverb -viśeṣaṇapadam -viśeṣaṇapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria