Declension table of ?viśeṣaṇajñānavādārtha

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇajñānavādārthaḥ viśeṣaṇajñānavādārthau viśeṣaṇajñānavādārthāḥ
Vocativeviśeṣaṇajñānavādārtha viśeṣaṇajñānavādārthau viśeṣaṇajñānavādārthāḥ
Accusativeviśeṣaṇajñānavādārtham viśeṣaṇajñānavādārthau viśeṣaṇajñānavādārthān
Instrumentalviśeṣaṇajñānavādārthena viśeṣaṇajñānavādārthābhyām viśeṣaṇajñānavādārthaiḥ viśeṣaṇajñānavādārthebhiḥ
Dativeviśeṣaṇajñānavādārthāya viśeṣaṇajñānavādārthābhyām viśeṣaṇajñānavādārthebhyaḥ
Ablativeviśeṣaṇajñānavādārthāt viśeṣaṇajñānavādārthābhyām viśeṣaṇajñānavādārthebhyaḥ
Genitiveviśeṣaṇajñānavādārthasya viśeṣaṇajñānavādārthayoḥ viśeṣaṇajñānavādārthānām
Locativeviśeṣaṇajñānavādārthe viśeṣaṇajñānavādārthayoḥ viśeṣaṇajñānavādārtheṣu

Compound viśeṣaṇajñānavādārtha -

Adverb -viśeṣaṇajñānavādārtham -viśeṣaṇajñānavādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria