Declension table of viśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviśeṣaṇam viśeṣaṇe viśeṣaṇāni
Vocativeviśeṣaṇa viśeṣaṇe viśeṣaṇāni
Accusativeviśeṣaṇam viśeṣaṇe viśeṣaṇāni
Instrumentalviśeṣaṇena viśeṣaṇābhyām viśeṣaṇaiḥ
Dativeviśeṣaṇāya viśeṣaṇābhyām viśeṣaṇebhyaḥ
Ablativeviśeṣaṇāt viśeṣaṇābhyām viśeṣaṇebhyaḥ
Genitiveviśeṣaṇasya viśeṣaṇayoḥ viśeṣaṇānām
Locativeviśeṣaṇe viśeṣaṇayoḥ viśeṣaṇeṣu

Compound viśeṣaṇa -

Adverb -viśeṣaṇam -viśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria