Declension table of viśeṣa

Deva

MasculineSingularDualPlural
Nominativeviśeṣaḥ viśeṣau viśeṣāḥ
Vocativeviśeṣa viśeṣau viśeṣāḥ
Accusativeviśeṣam viśeṣau viśeṣān
Instrumentalviśeṣeṇa viśeṣābhyām viśeṣaiḥ viśeṣebhiḥ
Dativeviśeṣāya viśeṣābhyām viśeṣebhyaḥ
Ablativeviśeṣāt viśeṣābhyām viśeṣebhyaḥ
Genitiveviśeṣasya viśeṣayoḥ viśeṣāṇām
Locativeviśeṣe viśeṣayoḥ viśeṣeṣu

Compound viśeṣa -

Adverb -viśeṣam -viśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria