Declension table of ?viśastā

Deva

FeminineSingularDualPlural
Nominativeviśastā viśaste viśastāḥ
Vocativeviśaste viśaste viśastāḥ
Accusativeviśastām viśaste viśastāḥ
Instrumentalviśastayā viśastābhyām viśastābhiḥ
Dativeviśastāyai viśastābhyām viśastābhyaḥ
Ablativeviśastāyāḥ viśastābhyām viśastābhyaḥ
Genitiveviśastāyāḥ viśastayoḥ viśastānām
Locativeviśastāyām viśastayoḥ viśastāsu

Adverb -viśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria