Declension table of ?viśasta

Deva

NeuterSingularDualPlural
Nominativeviśastam viśaste viśastāni
Vocativeviśasta viśaste viśastāni
Accusativeviśastam viśaste viśastāni
Instrumentalviśastena viśastābhyām viśastaiḥ
Dativeviśastāya viśastābhyām viśastebhyaḥ
Ablativeviśastāt viśastābhyām viśastebhyaḥ
Genitiveviśastasya viśastayoḥ viśastānām
Locativeviśaste viśastayoḥ viśasteṣu

Compound viśasta -

Adverb -viśastam -viśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria