Declension table of ?viśasta

Deva

MasculineSingularDualPlural
Nominativeviśastaḥ viśastau viśastāḥ
Vocativeviśasta viśastau viśastāḥ
Accusativeviśastam viśastau viśastān
Instrumentalviśastena viśastābhyām viśastaiḥ viśastebhiḥ
Dativeviśastāya viśastābhyām viśastebhyaḥ
Ablativeviśastāt viśastābhyām viśastebhyaḥ
Genitiveviśastasya viśastayoḥ viśastānām
Locativeviśaste viśastayoḥ viśasteṣu

Compound viśasta -

Adverb -viśastam -viśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria