Declension table of ?viśastṛ

Deva

MasculineSingularDualPlural
Nominativeviśastā viśastārau viśastāraḥ
Vocativeviśastaḥ viśastārau viśastāraḥ
Accusativeviśastāram viśastārau viśastṝn
Instrumentalviśastrā viśastṛbhyām viśastṛbhiḥ
Dativeviśastre viśastṛbhyām viśastṛbhyaḥ
Ablativeviśastuḥ viśastṛbhyām viśastṛbhyaḥ
Genitiveviśastuḥ viśastroḥ viśastṝṇām
Locativeviśastari viśastroḥ viśastṛṣu

Compound viśastṛ -

Adverb -viśastṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria