Declension table of ?viśasita

Deva

NeuterSingularDualPlural
Nominativeviśasitam viśasite viśasitāni
Vocativeviśasita viśasite viśasitāni
Accusativeviśasitam viśasite viśasitāni
Instrumentalviśasitena viśasitābhyām viśasitaiḥ
Dativeviśasitāya viśasitābhyām viśasitebhyaḥ
Ablativeviśasitāt viśasitābhyām viśasitebhyaḥ
Genitiveviśasitasya viśasitayoḥ viśasitānām
Locativeviśasite viśasitayoḥ viśasiteṣu

Compound viśasita -

Adverb -viśasitam -viśasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria