Declension table of ?viśasitṛ

Deva

MasculineSingularDualPlural
Nominativeviśasitā viśasitārau viśasitāraḥ
Vocativeviśasitaḥ viśasitārau viśasitāraḥ
Accusativeviśasitāram viśasitārau viśasitṝn
Instrumentalviśasitrā viśasitṛbhyām viśasitṛbhiḥ
Dativeviśasitre viśasitṛbhyām viśasitṛbhyaḥ
Ablativeviśasituḥ viśasitṛbhyām viśasitṛbhyaḥ
Genitiveviśasituḥ viśasitroḥ viśasitṝṇām
Locativeviśasitari viśasitroḥ viśasitṛṣu

Compound viśasitṛ -

Adverb -viśasitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria