Declension table of ?viśasanī

Deva

FeminineSingularDualPlural
Nominativeviśasanī viśasanyau viśasanyaḥ
Vocativeviśasani viśasanyau viśasanyaḥ
Accusativeviśasanīm viśasanyau viśasanīḥ
Instrumentalviśasanyā viśasanībhyām viśasanībhiḥ
Dativeviśasanyai viśasanībhyām viśasanībhyaḥ
Ablativeviśasanyāḥ viśasanībhyām viśasanībhyaḥ
Genitiveviśasanyāḥ viśasanyoḥ viśasanīnām
Locativeviśasanyām viśasanyoḥ viśasanīṣu

Compound viśasani - viśasanī -

Adverb -viśasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria