Declension table of viśasana

Deva

NeuterSingularDualPlural
Nominativeviśasanam viśasane viśasanāni
Vocativeviśasana viśasane viśasanāni
Accusativeviśasanam viśasane viśasanāni
Instrumentalviśasanena viśasanābhyām viśasanaiḥ
Dativeviśasanāya viśasanābhyām viśasanebhyaḥ
Ablativeviśasanāt viśasanābhyām viśasanebhyaḥ
Genitiveviśasanasya viśasanayoḥ viśasanānām
Locativeviśasane viśasanayoḥ viśasaneṣu

Compound viśasana -

Adverb -viśasanam -viśasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria