Declension table of ?viśarīka

Deva

MasculineSingularDualPlural
Nominativeviśarīkaḥ viśarīkau viśarīkāḥ
Vocativeviśarīka viśarīkau viśarīkāḥ
Accusativeviśarīkam viśarīkau viśarīkān
Instrumentalviśarīkeṇa viśarīkābhyām viśarīkaiḥ viśarīkebhiḥ
Dativeviśarīkāya viśarīkābhyām viśarīkebhyaḥ
Ablativeviśarīkāt viśarīkābhyām viśarīkebhyaḥ
Genitiveviśarīkasya viśarīkayoḥ viśarīkāṇām
Locativeviśarīke viśarīkayoḥ viśarīkeṣu

Compound viśarīka -

Adverb -viśarīkam -viśarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria