Declension table of ?viśapta

Deva

NeuterSingularDualPlural
Nominativeviśaptam viśapte viśaptāni
Vocativeviśapta viśapte viśaptāni
Accusativeviśaptam viśapte viśaptāni
Instrumentalviśaptena viśaptābhyām viśaptaiḥ
Dativeviśaptāya viśaptābhyām viśaptebhyaḥ
Ablativeviśaptāt viśaptābhyām viśaptebhyaḥ
Genitiveviśaptasya viśaptayoḥ viśaptānām
Locativeviśapte viśaptayoḥ viśapteṣu

Compound viśapta -

Adverb -viśaptam -viśaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria