Declension table of ?viśana

Deva

NeuterSingularDualPlural
Nominativeviśanam viśane viśanāni
Vocativeviśana viśane viśanāni
Accusativeviśanam viśane viśanāni
Instrumentalviśanena viśanābhyām viśanaiḥ
Dativeviśanāya viśanābhyām viśanebhyaḥ
Ablativeviśanāt viśanābhyām viśanebhyaḥ
Genitiveviśanasya viśanayoḥ viśanānām
Locativeviśane viśanayoḥ viśaneṣu

Compound viśana -

Adverb -viśanam -viśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria