Declension table of viśampa

Deva

NeuterSingularDualPlural
Nominativeviśampam viśampe viśampāni
Vocativeviśampa viśampe viśampāni
Accusativeviśampam viśampe viśampāni
Instrumentalviśampena viśampābhyām viśampaiḥ
Dativeviśampāya viśampābhyām viśampebhyaḥ
Ablativeviśampāt viśampābhyām viśampebhyaḥ
Genitiveviśampasya viśampayoḥ viśampānām
Locativeviśampe viśampayoḥ viśampeṣu

Compound viśampa -

Adverb -viśampam -viśampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria