Declension table of ?viśalyaprāṇaharā

Deva

FeminineSingularDualPlural
Nominativeviśalyaprāṇaharā viśalyaprāṇahare viśalyaprāṇaharāḥ
Vocativeviśalyaprāṇahare viśalyaprāṇahare viśalyaprāṇaharāḥ
Accusativeviśalyaprāṇaharām viśalyaprāṇahare viśalyaprāṇaharāḥ
Instrumentalviśalyaprāṇaharayā viśalyaprāṇaharābhyām viśalyaprāṇaharābhiḥ
Dativeviśalyaprāṇaharāyai viśalyaprāṇaharābhyām viśalyaprāṇaharābhyaḥ
Ablativeviśalyaprāṇaharāyāḥ viśalyaprāṇaharābhyām viśalyaprāṇaharābhyaḥ
Genitiveviśalyaprāṇaharāyāḥ viśalyaprāṇaharayoḥ viśalyaprāṇaharāṇām
Locativeviśalyaprāṇaharāyām viśalyaprāṇaharayoḥ viśalyaprāṇaharāsu

Adverb -viśalyaprāṇaharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria