Declension table of ?viśalyaprāṇahara

Deva

NeuterSingularDualPlural
Nominativeviśalyaprāṇaharam viśalyaprāṇahare viśalyaprāṇaharāṇi
Vocativeviśalyaprāṇahara viśalyaprāṇahare viśalyaprāṇaharāṇi
Accusativeviśalyaprāṇaharam viśalyaprāṇahare viśalyaprāṇaharāṇi
Instrumentalviśalyaprāṇahareṇa viśalyaprāṇaharābhyām viśalyaprāṇaharaiḥ
Dativeviśalyaprāṇaharāya viśalyaprāṇaharābhyām viśalyaprāṇaharebhyaḥ
Ablativeviśalyaprāṇaharāt viśalyaprāṇaharābhyām viśalyaprāṇaharebhyaḥ
Genitiveviśalyaprāṇaharasya viśalyaprāṇaharayoḥ viśalyaprāṇaharāṇām
Locativeviśalyaprāṇahare viśalyaprāṇaharayoḥ viśalyaprāṇahareṣu

Compound viśalyaprāṇahara -

Adverb -viśalyaprāṇaharam -viśalyaprāṇaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria