Declension table of ?viśalyaprāṇahara

Deva

MasculineSingularDualPlural
Nominativeviśalyaprāṇaharaḥ viśalyaprāṇaharau viśalyaprāṇaharāḥ
Vocativeviśalyaprāṇahara viśalyaprāṇaharau viśalyaprāṇaharāḥ
Accusativeviśalyaprāṇaharam viśalyaprāṇaharau viśalyaprāṇaharān
Instrumentalviśalyaprāṇahareṇa viśalyaprāṇaharābhyām viśalyaprāṇaharaiḥ viśalyaprāṇaharebhiḥ
Dativeviśalyaprāṇaharāya viśalyaprāṇaharābhyām viśalyaprāṇaharebhyaḥ
Ablativeviśalyaprāṇaharāt viśalyaprāṇaharābhyām viśalyaprāṇaharebhyaḥ
Genitiveviśalyaprāṇaharasya viśalyaprāṇaharayoḥ viśalyaprāṇaharāṇām
Locativeviśalyaprāṇahare viśalyaprāṇaharayoḥ viśalyaprāṇahareṣu

Compound viśalyaprāṇahara -

Adverb -viśalyaprāṇaharam -viśalyaprāṇaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria