Declension table of ?viśalyakaraṇa

Deva

NeuterSingularDualPlural
Nominativeviśalyakaraṇam viśalyakaraṇe viśalyakaraṇāni
Vocativeviśalyakaraṇa viśalyakaraṇe viśalyakaraṇāni
Accusativeviśalyakaraṇam viśalyakaraṇe viśalyakaraṇāni
Instrumentalviśalyakaraṇena viśalyakaraṇābhyām viśalyakaraṇaiḥ
Dativeviśalyakaraṇāya viśalyakaraṇābhyām viśalyakaraṇebhyaḥ
Ablativeviśalyakaraṇāt viśalyakaraṇābhyām viśalyakaraṇebhyaḥ
Genitiveviśalyakaraṇasya viśalyakaraṇayoḥ viśalyakaraṇānām
Locativeviśalyakaraṇe viśalyakaraṇayoḥ viśalyakaraṇeṣu

Compound viśalyakaraṇa -

Adverb -viśalyakaraṇam -viśalyakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria