Declension table of ?viśalyakṛt

Deva

NeuterSingularDualPlural
Nominativeviśalyakṛt viśalyakṛtī viśalyakṛnti
Vocativeviśalyakṛt viśalyakṛtī viśalyakṛnti
Accusativeviśalyakṛt viśalyakṛtī viśalyakṛnti
Instrumentalviśalyakṛtā viśalyakṛdbhyām viśalyakṛdbhiḥ
Dativeviśalyakṛte viśalyakṛdbhyām viśalyakṛdbhyaḥ
Ablativeviśalyakṛtaḥ viśalyakṛdbhyām viśalyakṛdbhyaḥ
Genitiveviśalyakṛtaḥ viśalyakṛtoḥ viśalyakṛtām
Locativeviśalyakṛti viśalyakṛtoḥ viśalyakṛtsu

Compound viśalyakṛt -

Adverb -viśalyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria