Declension table of ?viśala

Deva

MasculineSingularDualPlural
Nominativeviśalaḥ viśalau viśalāḥ
Vocativeviśala viśalau viśalāḥ
Accusativeviśalam viśalau viśalān
Instrumentalviśalena viśalābhyām viśalaiḥ viśalebhiḥ
Dativeviśalāya viśalābhyām viśalebhyaḥ
Ablativeviśalāt viśalābhyām viśalebhyaḥ
Genitiveviśalasya viśalayoḥ viśalānām
Locativeviśale viśalayoḥ viśaleṣu

Compound viśala -

Adverb -viśalam -viśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria