Declension table of ?viśakalā

Deva

FeminineSingularDualPlural
Nominativeviśakalā viśakale viśakalāḥ
Vocativeviśakale viśakale viśakalāḥ
Accusativeviśakalām viśakale viśakalāḥ
Instrumentalviśakalayā viśakalābhyām viśakalābhiḥ
Dativeviśakalāyai viśakalābhyām viśakalābhyaḥ
Ablativeviśakalāyāḥ viśakalābhyām viśakalābhyaḥ
Genitiveviśakalāyāḥ viśakalayoḥ viśakalānām
Locativeviśakalāyām viśakalayoḥ viśakalāsu

Adverb -viśakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria