Declension table of ?viśakala

Deva

MasculineSingularDualPlural
Nominativeviśakalaḥ viśakalau viśakalāḥ
Vocativeviśakala viśakalau viśakalāḥ
Accusativeviśakalam viśakalau viśakalān
Instrumentalviśakalena viśakalābhyām viśakalaiḥ viśakalebhiḥ
Dativeviśakalāya viśakalābhyām viśakalebhyaḥ
Ablativeviśakalāt viśakalābhyām viśakalebhyaḥ
Genitiveviśakalasya viśakalayoḥ viśakalānām
Locativeviśakale viśakalayoḥ viśakaleṣu

Compound viśakala -

Adverb -viśakalam -viśakalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria