Declension table of viśaṅkya

Deva

NeuterSingularDualPlural
Nominativeviśaṅkyam viśaṅkye viśaṅkyāni
Vocativeviśaṅkya viśaṅkye viśaṅkyāni
Accusativeviśaṅkyam viśaṅkye viśaṅkyāni
Instrumentalviśaṅkyena viśaṅkyābhyām viśaṅkyaiḥ
Dativeviśaṅkyāya viśaṅkyābhyām viśaṅkyebhyaḥ
Ablativeviśaṅkyāt viśaṅkyābhyām viśaṅkyebhyaḥ
Genitiveviśaṅkyasya viśaṅkyayoḥ viśaṅkyānām
Locativeviśaṅkye viśaṅkyayoḥ viśaṅkyeṣu

Compound viśaṅkya -

Adverb -viśaṅkyam -viśaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria