Declension table of viśaṅkya

Deva

MasculineSingularDualPlural
Nominativeviśaṅkyaḥ viśaṅkyau viśaṅkyāḥ
Vocativeviśaṅkya viśaṅkyau viśaṅkyāḥ
Accusativeviśaṅkyam viśaṅkyau viśaṅkyān
Instrumentalviśaṅkyena viśaṅkyābhyām viśaṅkyaiḥ viśaṅkyebhiḥ
Dativeviśaṅkyāya viśaṅkyābhyām viśaṅkyebhyaḥ
Ablativeviśaṅkyāt viśaṅkyābhyām viśaṅkyebhyaḥ
Genitiveviśaṅkyasya viśaṅkyayoḥ viśaṅkyānām
Locativeviśaṅkye viśaṅkyayoḥ viśaṅkyeṣu

Compound viśaṅkya -

Adverb -viśaṅkyam -viśaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria