Declension table of ?viśaṅkitā

Deva

FeminineSingularDualPlural
Nominativeviśaṅkitā viśaṅkite viśaṅkitāḥ
Vocativeviśaṅkite viśaṅkite viśaṅkitāḥ
Accusativeviśaṅkitām viśaṅkite viśaṅkitāḥ
Instrumentalviśaṅkitayā viśaṅkitābhyām viśaṅkitābhiḥ
Dativeviśaṅkitāyai viśaṅkitābhyām viśaṅkitābhyaḥ
Ablativeviśaṅkitāyāḥ viśaṅkitābhyām viśaṅkitābhyaḥ
Genitiveviśaṅkitāyāḥ viśaṅkitayoḥ viśaṅkitānām
Locativeviśaṅkitāyām viśaṅkitayoḥ viśaṅkitāsu

Adverb -viśaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria