Declension table of ?viśaṅkinī

Deva

FeminineSingularDualPlural
Nominativeviśaṅkinī viśaṅkinyau viśaṅkinyaḥ
Vocativeviśaṅkini viśaṅkinyau viśaṅkinyaḥ
Accusativeviśaṅkinīm viśaṅkinyau viśaṅkinīḥ
Instrumentalviśaṅkinyā viśaṅkinībhyām viśaṅkinībhiḥ
Dativeviśaṅkinyai viśaṅkinībhyām viśaṅkinībhyaḥ
Ablativeviśaṅkinyāḥ viśaṅkinībhyām viśaṅkinībhyaḥ
Genitiveviśaṅkinyāḥ viśaṅkinyoḥ viśaṅkinīnām
Locativeviśaṅkinyām viśaṅkinyoḥ viśaṅkinīṣu

Compound viśaṅkini - viśaṅkinī -

Adverb -viśaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria