Declension table of viśaṅkin

Deva

MasculineSingularDualPlural
Nominativeviśaṅkī viśaṅkinau viśaṅkinaḥ
Vocativeviśaṅkin viśaṅkinau viśaṅkinaḥ
Accusativeviśaṅkinam viśaṅkinau viśaṅkinaḥ
Instrumentalviśaṅkinā viśaṅkibhyām viśaṅkibhiḥ
Dativeviśaṅkine viśaṅkibhyām viśaṅkibhyaḥ
Ablativeviśaṅkinaḥ viśaṅkibhyām viśaṅkibhyaḥ
Genitiveviśaṅkinaḥ viśaṅkinoḥ viśaṅkinām
Locativeviśaṅkini viśaṅkinoḥ viśaṅkiṣu

Compound viśaṅki -

Adverb -viśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria