Declension table of ?viśaṅkanīyā

Deva

FeminineSingularDualPlural
Nominativeviśaṅkanīyā viśaṅkanīye viśaṅkanīyāḥ
Vocativeviśaṅkanīye viśaṅkanīye viśaṅkanīyāḥ
Accusativeviśaṅkanīyām viśaṅkanīye viśaṅkanīyāḥ
Instrumentalviśaṅkanīyayā viśaṅkanīyābhyām viśaṅkanīyābhiḥ
Dativeviśaṅkanīyāyai viśaṅkanīyābhyām viśaṅkanīyābhyaḥ
Ablativeviśaṅkanīyāyāḥ viśaṅkanīyābhyām viśaṅkanīyābhyaḥ
Genitiveviśaṅkanīyāyāḥ viśaṅkanīyayoḥ viśaṅkanīyānām
Locativeviśaṅkanīyāyām viśaṅkanīyayoḥ viśaṅkanīyāsu

Adverb -viśaṅkanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria