Declension table of ?viśaṅkanīya

Deva

MasculineSingularDualPlural
Nominativeviśaṅkanīyaḥ viśaṅkanīyau viśaṅkanīyāḥ
Vocativeviśaṅkanīya viśaṅkanīyau viśaṅkanīyāḥ
Accusativeviśaṅkanīyam viśaṅkanīyau viśaṅkanīyān
Instrumentalviśaṅkanīyena viśaṅkanīyābhyām viśaṅkanīyaiḥ viśaṅkanīyebhiḥ
Dativeviśaṅkanīyāya viśaṅkanīyābhyām viśaṅkanīyebhyaḥ
Ablativeviśaṅkanīyāt viśaṅkanīyābhyām viśaṅkanīyebhyaḥ
Genitiveviśaṅkanīyasya viśaṅkanīyayoḥ viśaṅkanīyānām
Locativeviśaṅkanīye viśaṅkanīyayoḥ viśaṅkanīyeṣu

Compound viśaṅkanīya -

Adverb -viśaṅkanīyam -viśaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria