Declension table of ?viśaṅkā

Deva

FeminineSingularDualPlural
Nominativeviśaṅkā viśaṅke viśaṅkāḥ
Vocativeviśaṅke viśaṅke viśaṅkāḥ
Accusativeviśaṅkām viśaṅke viśaṅkāḥ
Instrumentalviśaṅkayā viśaṅkābhyām viśaṅkābhiḥ
Dativeviśaṅkāyai viśaṅkābhyām viśaṅkābhyaḥ
Ablativeviśaṅkāyāḥ viśaṅkābhyām viśaṅkābhyaḥ
Genitiveviśaṅkāyāḥ viśaṅkayoḥ viśaṅkānām
Locativeviśaṅkāyām viśaṅkayoḥ viśaṅkāsu

Adverb -viśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria