Declension table of ?viśaṅkaṭā

Deva

FeminineSingularDualPlural
Nominativeviśaṅkaṭā viśaṅkaṭe viśaṅkaṭāḥ
Vocativeviśaṅkaṭe viśaṅkaṭe viśaṅkaṭāḥ
Accusativeviśaṅkaṭām viśaṅkaṭe viśaṅkaṭāḥ
Instrumentalviśaṅkaṭayā viśaṅkaṭābhyām viśaṅkaṭābhiḥ
Dativeviśaṅkaṭāyai viśaṅkaṭābhyām viśaṅkaṭābhyaḥ
Ablativeviśaṅkaṭāyāḥ viśaṅkaṭābhyām viśaṅkaṭābhyaḥ
Genitiveviśaṅkaṭāyāḥ viśaṅkaṭayoḥ viśaṅkaṭānām
Locativeviśaṅkaṭāyām viśaṅkaṭayoḥ viśaṅkaṭāsu

Adverb -viśaṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria