Declension table of ?viśaṅka

Deva

NeuterSingularDualPlural
Nominativeviśaṅkam viśaṅke viśaṅkāni
Vocativeviśaṅka viśaṅke viśaṅkāni
Accusativeviśaṅkam viśaṅke viśaṅkāni
Instrumentalviśaṅkena viśaṅkābhyām viśaṅkaiḥ
Dativeviśaṅkāya viśaṅkābhyām viśaṅkebhyaḥ
Ablativeviśaṅkāt viśaṅkābhyām viśaṅkebhyaḥ
Genitiveviśaṅkasya viśaṅkayoḥ viśaṅkānām
Locativeviśaṅke viśaṅkayoḥ viśaṅkeṣu

Compound viśaṅka -

Adverb -viśaṅkam -viśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria