Declension table of viśadita

Deva

NeuterSingularDualPlural
Nominativeviśaditam viśadite viśaditāni
Vocativeviśadita viśadite viśaditāni
Accusativeviśaditam viśadite viśaditāni
Instrumentalviśaditena viśaditābhyām viśaditaiḥ
Dativeviśaditāya viśaditābhyām viśaditebhyaḥ
Ablativeviśaditāt viśaditābhyām viśaditebhyaḥ
Genitiveviśaditasya viśaditayoḥ viśaditānām
Locativeviśadite viśaditayoḥ viśaditeṣu

Compound viśadita -

Adverb -viśaditam -viśaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria