Declension table of ?viśadatā

Deva

FeminineSingularDualPlural
Nominativeviśadatā viśadate viśadatāḥ
Vocativeviśadate viśadate viśadatāḥ
Accusativeviśadatām viśadate viśadatāḥ
Instrumentalviśadatayā viśadatābhyām viśadatābhiḥ
Dativeviśadatāyai viśadatābhyām viśadatābhyaḥ
Ablativeviśadatāyāḥ viśadatābhyām viśadatābhyaḥ
Genitiveviśadatāyāḥ viśadatayoḥ viśadatānām
Locativeviśadatāyām viśadatayoḥ viśadatāsu

Adverb -viśadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria