Declension table of ?viśadaprajñā

Deva

FeminineSingularDualPlural
Nominativeviśadaprajñā viśadaprajñe viśadaprajñāḥ
Vocativeviśadaprajñe viśadaprajñe viśadaprajñāḥ
Accusativeviśadaprajñām viśadaprajñe viśadaprajñāḥ
Instrumentalviśadaprajñayā viśadaprajñābhyām viśadaprajñābhiḥ
Dativeviśadaprajñāyai viśadaprajñābhyām viśadaprajñābhyaḥ
Ablativeviśadaprajñāyāḥ viśadaprajñābhyām viśadaprajñābhyaḥ
Genitiveviśadaprajñāyāḥ viśadaprajñayoḥ viśadaprajñānām
Locativeviśadaprajñāyām viśadaprajñayoḥ viśadaprajñāsu

Adverb -viśadaprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria