Declension table of ?viśadaprajña

Deva

NeuterSingularDualPlural
Nominativeviśadaprajñam viśadaprajñe viśadaprajñāni
Vocativeviśadaprajña viśadaprajñe viśadaprajñāni
Accusativeviśadaprajñam viśadaprajñe viśadaprajñāni
Instrumentalviśadaprajñena viśadaprajñābhyām viśadaprajñaiḥ
Dativeviśadaprajñāya viśadaprajñābhyām viśadaprajñebhyaḥ
Ablativeviśadaprajñāt viśadaprajñābhyām viśadaprajñebhyaḥ
Genitiveviśadaprajñasya viśadaprajñayoḥ viśadaprajñānām
Locativeviśadaprajñe viśadaprajñayoḥ viśadaprajñeṣu

Compound viśadaprajña -

Adverb -viśadaprajñam -viśadaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria