Declension table of ?viśadaprabhā

Deva

FeminineSingularDualPlural
Nominativeviśadaprabhā viśadaprabhe viśadaprabhāḥ
Vocativeviśadaprabhe viśadaprabhe viśadaprabhāḥ
Accusativeviśadaprabhām viśadaprabhe viśadaprabhāḥ
Instrumentalviśadaprabhayā viśadaprabhābhyām viśadaprabhābhiḥ
Dativeviśadaprabhāyai viśadaprabhābhyām viśadaprabhābhyaḥ
Ablativeviśadaprabhāyāḥ viśadaprabhābhyām viśadaprabhābhyaḥ
Genitiveviśadaprabhāyāḥ viśadaprabhayoḥ viśadaprabhāṇām
Locativeviśadaprabhāyām viśadaprabhayoḥ viśadaprabhāsu

Adverb -viśadaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria