Declension table of ?viśadaprabha

Deva

NeuterSingularDualPlural
Nominativeviśadaprabham viśadaprabhe viśadaprabhāṇi
Vocativeviśadaprabha viśadaprabhe viśadaprabhāṇi
Accusativeviśadaprabham viśadaprabhe viśadaprabhāṇi
Instrumentalviśadaprabheṇa viśadaprabhābhyām viśadaprabhaiḥ
Dativeviśadaprabhāya viśadaprabhābhyām viśadaprabhebhyaḥ
Ablativeviśadaprabhāt viśadaprabhābhyām viśadaprabhebhyaḥ
Genitiveviśadaprabhasya viśadaprabhayoḥ viśadaprabhāṇām
Locativeviśadaprabhe viśadaprabhayoḥ viśadaprabheṣu

Compound viśadaprabha -

Adverb -viśadaprabham -viśadaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria