Declension table of ?viśadātman

Deva

MasculineSingularDualPlural
Nominativeviśadātmā viśadātmānau viśadātmānaḥ
Vocativeviśadātman viśadātmānau viśadātmānaḥ
Accusativeviśadātmānam viśadātmānau viśadātmanaḥ
Instrumentalviśadātmanā viśadātmabhyām viśadātmabhiḥ
Dativeviśadātmane viśadātmabhyām viśadātmabhyaḥ
Ablativeviśadātmanaḥ viśadātmabhyām viśadātmabhyaḥ
Genitiveviśadātmanaḥ viśadātmanoḥ viśadātmanām
Locativeviśadātmani viśadātmanoḥ viśadātmasu

Compound viśadātma -

Adverb -viśadātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria