Declension table of ?viśadānana

Deva

NeuterSingularDualPlural
Nominativeviśadānanam viśadānane viśadānanāni
Vocativeviśadānana viśadānane viśadānanāni
Accusativeviśadānanam viśadānane viśadānanāni
Instrumentalviśadānanena viśadānanābhyām viśadānanaiḥ
Dativeviśadānanāya viśadānanābhyām viśadānanebhyaḥ
Ablativeviśadānanāt viśadānanābhyām viśadānanebhyaḥ
Genitiveviśadānanasya viśadānanayoḥ viśadānanānām
Locativeviśadānane viśadānanayoḥ viśadānaneṣu

Compound viśadānana -

Adverb -viśadānanam -viśadānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria